यज् (यज्ञ करना‚ पूजा करना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यजतेयजेतेयजन्ते
मध्‍यमपुरुष: यजथेयजेथेयजध्वे
उत्‍तमपुरुष: यजेयजावहेयजामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यक्ष्यतेयक्ष्येतेयक्ष्यन्ते
मध्‍यमपुरुष: यक्ष्यसेयक्ष्येथेयक्ष्यध्वे
उत्‍तमपुरुष: यक्ष्येयक्ष्यावहेयक्ष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयजत अयजेताम् अयजन्त
मध्‍यमपुरुष: अयजथाः अयजेथाम् अयजध्वम्
उत्‍तमपुरुष: अयजे अयजावहि अयजामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यजताम् यजेताम् यजन्ताम्
मध्‍यमपुरुष: यजस्व यजेथाम् यजध्वम्
उत्‍तमपुरुष: यजै यजावहै यजामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यजेत यजेयाताम् यजेरन्
मध्‍यमपुरुष: यजस्व यजेयथाम् यजेध्वम्
उत्‍तमपुरुष: यजेय यजेवहि यजेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यक्षीष्ट यक्षीयास्ताम् यक्षीरन्
मध्‍यमपुरुष: यक्षीष्ठाः यक्षीयास्थाम् यक्षीध्वम्
उत्‍तमपुरुष: यक्षीय यक्षीवहि यक्षीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ईजे ईजाते ईजिरे
मध्‍यमपुरुष: ईजिषे ईजाथे ईजिध्वे
उत्‍तमपुरुष: ईजे ईजिवहे ईजिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यष्टा यष्टारौ यष्टारः
मध्‍यमपुरुष: यष्टासे यष्टासाथे यष्टाध्वे
उत्‍तमपुरुष: यष्टाहे यष्टावहे यष्टामहे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयष्ट अयक्षाताम् अयक्षत
मध्‍यमपुरुष: अयष्टाः अयक्षाथाम् अयक्षध्वम्
उत्‍तमपुरुष: अयक्षि अयक्ष्वहि अयक्ष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयक्ष्यत अयक्ष्येताम् अयक्षन्त
मध्‍यमपुरुष: अयक्ष्यथाः अयक्ष्येथाम् अयक्ष्यध्वम्
उत्‍तमपुरुष: अयक्ष्ये अयक्ष्यावहि अयक्ष्यामहि

इति

टिप्पणियाँ