याच् (माँगना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचतेयाचेतेयाचन्ते
मध्‍यमपुरुष: याचसेयाचेथेयाचध्वे
उत्‍तमपुरुष: याचेयाचावहेयाचामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचिष्यतेयाचिष्येतेयाचिष्यन्ते
मध्‍यमपुरुष: याचिष्यसेयाचिष्येथे याचिष्यध्वे
उत्‍तमपुरुष: याचिष्येयाचिष्यावहेयाचिष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाचत अयाचेताम् अयाचन्त
मध्‍यमपुरुष: अयाचथाः अयाचेथाम् अयाचध्वम्
उत्‍तमपुरुष: अयाचे अयाचावहि अयाचामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचताम् याचेताम् याचन्ताम्
मध्‍यमपुरुष: याचस्व याचेथाम् याचध्वम्
उत्‍तमपुरुष: याचै याचावहै याचामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचेत याचेयाताम् याचेरन्
मध्‍यमपुरुष: याचेथाः याचेयाथाम् याचेध्वम्
उत्‍तमपुरुष: याचेय याचेवहि याचेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचिषीष्ठ याचिषीयास्ताम् याचिषीरन्
मध्‍यमपुरुष: याचिषीष्ठाः याचिषीयास्थाम् याचिषीध्वम्
उत्‍तमपुरुष: याचिषीय याचिषीवहि याचिषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ययाचे ययाचाते ययाचिरे
मध्‍यमपुरुष: ययाचिषे ययाचाथे ययाचिध्वे
उत्‍तमपुरुष: ययाचे ययाचिवहे ययाचिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: याचिता याचितौ याचितारः
मध्‍यमपुरुष: याचितासे याचितासाथे याचिताध्वे
उत्‍तमपुरुष: याचिताहे याचितास्वहे याचितास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाचिष्ट अयाचिषाताम् अयाचिषत
मध्‍यमपुरुष: अयाचिष्ठाः अयाचिषाथाम् अयाचिढ्वम्
उत्‍तमपुरुष: अयाचिषि अयाचिष्वहि अयाचिष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाचिष्यत अयाचिष्येताम् अयाचिष्यन्त
मध्‍यमपुरुष: अयाचिष्यथाः अयाचिष्येथाम् अयाचिध्वम्
उत्‍तमपुरुष: अयाचिष्ये अयाचिष्यावहि अयाचिष्यामहि

इति

टिप्पणियाँ