यज् (यज्ञ करना‚ पूजा करना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यजतियजतःयजन्ति
मध्‍यमपुरुष: यजसियजथःयजथ
उत्‍तमपुरुष: यजामियजावःयजामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यक्ष्यतियक्ष्यतःयक्ष्यन्ति
मध्‍यमपुरुष: यक्ष्यसियक्ष्यथःयक्ष्यथ
उत्‍तमपुरुष: यक्ष्यामियक्ष्यावःयक्ष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयजत् अयजताम् अयजन्
मध्‍यमपुरुष: अयजः अयजतम् अयजत
उत्‍तमपुरुष: अयजम् अयजाव अयजाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यजतु यजताम् यजन्तु
मध्‍यमपुरुष: यज यजतम् यजत
उत्‍तमपुरुष: यजानि यजाव यजाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यजेत् यजेताम् यजेयुः
मध्‍यमपुरुष: यजेः यजेतम् यजेत
उत्‍तमपुरुष: यजेयम् यजेव यजेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: इज्यात् इज्यास्ताम् इज्यासुः
मध्‍यमपुरुष: इज्याः इज्यास्तम् इज्यास्त
उत्‍तमपुरुष: इज्यासम् इज्यास्व इज्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: इयाज ईजतुः ईजुः
मध्‍यमपुरुष: इजयिथ‚इयष्ठ ईजथुः ईज
उत्‍तमपुरुष: इयाज‚इयज ईजिव ईजिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यष्टा यष्टारौ यष्टारः
मध्‍यमपुरुष: यष्टासि यष्टास्थः यष्टास्थ
उत्‍तमपुरुष: यष्टास्मि यष्टास्वः यष्टास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयाक्षीत् अयाष्टाम् अयाक्षुः
मध्‍यमपुरुष: अयाक्षीः अयाष्टम् अयाष्ट
उत्‍तमपुरुष: अयाक्षम् अयाक्ष्व अयाक्ष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अयक्ष्यत् अयक्ष्यताम् अयक्ष्यन्
मध्‍यमपुरुष: अयक्ष्यः अयक्ष्यतम् अयक्ष्यत
उत्‍तमपुरुष: अयक्ष्यम् अयक्ष्याव अयक्ष्याम

इति

टिप्पणियाँ