अदादिगणः - परस्मैपदी

    अदादिगणस्य प्रथमा धातुः ‘अद्‘ इति अस्ति अतएव अस्य गणस्य नाम अदादिगण इति अस्ति ।  अस्मिन् गणे ७२ धातवः सन्ति ।  अस्य गणस्य धातूनां तिड्。 प्रत्ययानां च मध्ये भ्वादिगणसदृशं शप् नैव प्रयुज्ज्यते ।  उदाहरणार्थ – अद् + ति = अत्ति ।
    
लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तितःअन्ति
मध्‍यमपुरुष: सिथः
उत्‍तमपुरुष: मिवःमः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: स्यति स्यतः स्यन्ति
मध्‍यमपुरुष: स्यसि स्यथः स्यथ
उत्‍तमपुरुष: स्यामि स्यावः स्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: त् ताम् अन्
मध्‍यमपुरुष: तः तम्
उत्‍तमपुरुष: अन्

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: तु ताम् अन्तु
मध्‍यमपुरुष: हि तम्
उत्‍तमपुरुष: आनि आव आम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यात् याताम् युः
मध्‍यमपुरुष: याः यातम् यात
उत्‍तमपुरुष: याम् याव याम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: यात् यास्ताम् यासुः
मध्‍यमपुरुष: याः यास्तम् यास्त
उत्‍तमपुरुष: यासम् यास्व यास्म

   अन्य लकारेषु भ्वादिगणवदेव प्रचलन्ति रूपाणि ।
इति

टिप्पणियाँ