हृ धातु (ले जाना‚ चुराना) – आत्मनेपदी ।

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरतेहरेतेहरन्ते
मध्‍यमपुरुष: हरसेहरेथेहरध्वे
उत्‍तमपुरुष: हरेहरावहेहरामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरिष्यते हरिष्येते हरिष्यन्ते
मध्‍यमपुरुष: हरिष्यसे हरिष्येथे हरिष्यध्वे
उत्‍तमपुरुष: हरिष्ये हरिष्यावहे हरिष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहरत अहरेताम् अहरन्त
मध्‍यमपुरुष: अहरथाः अहरेथाम् अहरध्वम्
उत्‍तमपुरुष: अहरे अहरावहि अहरामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरताम् हरेताम् हरन्ताम्
मध्‍यमपुरुष: हरस्व हरेथाम् हरध्वम्
उत्‍तमपुरुष: हरै हरावहै हरामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हरेत हरेयाताम् हरेरन्
मध्‍यमपुरुष: हरेथाः हरेयाथाम् हरेध्वम्
उत्‍तमपुरुष: हरेय हरेवहि हरेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हृषीष्ट हृषीयास्ताम् हृषीरन्
मध्‍यमपुरुष: हृषीष्ठाः हृषीयास्थाम् हृषीढ्वम्
उत्‍तमपुरुष: हृषीय हृषीवहि हृषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: जह्रे जह्राते जह्रिरे
मध्‍यमपुरुष: जह्रिषे जह्राथे जह्रिध्वे
उत्‍तमपुरुष: जह्रे जह्रिवहे जह्रिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: हर्ता हर्तारौ हर्तारः
मध्‍यमपुरुष: हर्तासे हर्तासाथे हर्ताध्वे
उत्‍तमपुरुष: हर्ताहे हर्तास्वहे हर्तास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहृत अहृषाताम् अहृषत
मध्‍यमपुरुष: अहृथाः अहृषाथाम् अहृढ्वम्
उत्‍तमपुरुष: अहृषि अहृष्वहि अहृष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अहरिष्यत अहरिष्येताम् अहरिष्यन्त
मध्‍यमपुरुष: अहरिष्यथाः अहरिष्येथाम् अहरिष्वध्वम्
उत्‍तमपुरुष: अहरिष्ये अहरिष्यावहि अहरिष्यामहि

इति

टिप्पणियाँ