लट् लकारः भक्षयते भक्षयेते भक्षयन्ते भक्षयसे भक्षयेथे भक्षयध्वे भक्षये भक्षयावहे भक्षयामहे लिट् लकारः भक्षयाञ्च…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: ते आते अते मध्यमपुरुष: से आथे ध्वे उत्तमपुरुष: ए …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: हरते हरेते हरन्ते मध्यमपुरुष: हरसे हरेथे हरध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: सेवते सेवेते सेवन्ते मध्यमपुरुष: सेवसे सेवेथे सेवध्व…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: सहते सहेते सहन्ते मध्यमपुरुष: सहसे सहेथे सहध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: श्रयते श्रयेते श्रयन्ते मध्यमपुरुष: श्रयसे श्रयेथे श्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वर्धते वर्धेते वर्धन्ते मध्यमपुरुष: वर्धसे वर्धेथे वर…
वृत् धातोः रूपाणि तु आत्मनेपदौ चलन्ति किन्तु अस्य लृट्‚ लुड्。‚ लृड्。 च लकारेषु परस्मैपदी अपि रूपाणि चलन्ति । …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वहते वहेते वहन्ते मध्यमपुरुष: वहसे वहेथे वहध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: वपते वपेते वपन्ते मध्यमपुरुष: वपसे वपेथे वपध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: लभते लभेते लभन्ते मध्यमपुरुष: लभसे लभेथे लभध्वे उ…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: याचते याचेते याचन्ते मध्यमपुरुष: याचसे याचेथे याचध्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: यजते यजेते यजन्ते मध्यमपुरुष: यजथे यजेथे यजध्वे उत्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: मोदते मोदेते मोदन्ते मध्यमपुरुष: मोदसे मोदेसे मोदध्…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भरते भरेते भरन्ते मध्यमपुरुष: भरसे भरेसे भरध्वे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भाषते भाषेते भाषन्ते मध्यमपुरुष: भाषसे भाषेथे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: भजते भजेते भजन्ते मध्यमपुरुष: भजसे भजेसे भजध्वे…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: पचते पचेते पचन्ते मध्यमपुरुष: पचसे पचेसे पचध्वे…
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: नयते नयेते नयन्ते मध्यमपुरुष: नयसे नयेथे …
लट् लकार: एकवचनम् द्विवचनम् बहुवचनम् प्रथमपुरुष: धरते धरेते धरन्ते मध्यमपुरुष: धरसे धरेथे धरध्वे …
सामाजिकम्