लभ् (पाना‚ प्राप्त करना) – आत्मनेपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लभतेलभेतेलभन्ते
मध्‍यमपुरुष: लभसेलभेथेलभध्वे
उत्‍तमपुरुष: लभेलभावहेलभामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लप्स्यतेलप्स्येतेलप्स्यन्ते
मध्‍यमपुरुष: लप्स्यसेलप्स्येथेलप्स्यध्वे
उत्‍तमपुरुष: लप्स्येलप्स्यावहेलप्स्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अलभत अलभेताम् अलभन्त
मध्‍यमपुरुष: अलभथाः अलभेथाम् अलभध्वम्
उत्‍तमपुरुष: अलभे अलभावहि अलभामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लभताम् लभेताम् लभन्ताम्
मध्‍यमपुरुष: लभस्व लभेथाम् लभध्वम्
उत्‍तमपुरुष: लभै लभावहै लभामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लभेत लभेयाताम् लभेरन्
मध्‍यमपुरुष: लभेथाः लभेयाथाम् लभेध्वम्
उत्‍तमपुरुष: लभेय लभेवहि लभेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लप्सीष्ठ लप्सीयास्ताम् लप्सीरन्
मध्‍यमपुरुष: लप्सीष्ठाः लप्सीयास्थाम् लप्सीध्वम्
उत्‍तमपुरुष: लप्सीय लप्सीवहि लप्सीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लेभे लेभाते लेभिरे
मध्‍यमपुरुष: लेभिषे लेभाथे लेभिध्वे
उत्‍तमपुरुष: लेभे लेभिवहे लेभिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: लब्धा लब्धारौ लब्धारः
मध्‍यमपुरुष: लब्धासे लब्धासाथे लब्धाध्वे
उत्‍तमपुरुष: लब्धाहे लब्धास्वहे लब्धास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अलब्ध अलप्साताम् अलप्सत
मध्‍यमपुरुष: अलब्धाः अलप्साथाम् अलब्ध्वम्
उत्‍तमपुरुष: अलप्सि अलप्स्वहि अलप्स्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अलप्स्यत अलप्स्येताम् अलप्स्यन्त
मध्‍यमपुरुष: अलप्स्यथाः अलप्स्येथाम् अलप्स्यध्वम्
उत्‍तमपुरुष: अलप्स्ये अलप्स्यावहि अलप्स्यामहि

इति

टिप्पणियाँ