वद् (बोलना‚ कहना) – परस्मैपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वदतिवदतःवदन्ति
मध्‍यमपुरुष: वदसिवदथःवदथ
उत्‍तमपुरुष: वदामिवदावःवदामः

 
लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वदिष्यतिवदिष्यतःवदिष्यन्ति
मध्‍यमपुरुष: वदिष्यसिवदिष्यथःवदिष्यथ
उत्‍तमपुरुष: वदिष्यामिवदिष्यावःवदिष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवदत् अवदताम् अवदन्
मध्‍यमपुरुष: अवदः अवदतम् अवदत
उत्‍तमपुरुष: अवदम् अवदाव अवदाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वदतु वदताम् वदन्तु
मध्‍यमपुरुष: वद वदतम् वदत
उत्‍तमपुरुष: वदानि वदाव वदाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वदेत् वदेताम् वदेयुः
मध्‍यमपुरुष: वदेः वदेतम् वदेत
उत्‍तमपुरुष: वदेयम् वदेव वदेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उद्यात् उद्यास्ताम् उद्यासुः
मध्‍यमपुरुष: उद्याः उद्यास्तम् उद्यास्त
उत्‍तमपुरुष: उद्यासम् उद्यास्व उद्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उवाद ऊदतुः ऊदुः
मध्‍यमपुरुष: उवदिथ ऊदथुः ऊद
उत्‍तमपुरुष: उवाद‚ उवद ऊदिव ऊदिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वदिता वदितारौ वदितारः
मध्‍यमपुरुष: वदितासि वदितास्थः वदितास्थ
उत्‍तमपुरुष: वदितास्मि वदितास्वः वदितास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवादीत् अवादिष्टाम् अवादिषुः
मध्‍यमपुरुष: अवादीः अवादिष्टम् अवादिष्ट
उत्‍तमपुरुष: अवादिषम् अवादिष्व अवादिष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवदिष्यत् अवदिष्यताम् अवदिष्यन्
मध्‍यमपुरुष: अवदिष्यः अवदिष्यतम् अवदिष्यत
उत्‍तमपुरुष: अवदिष्यम् अवदिष्याव अवदिष्याम

इति

टिप्पणियाँ