सह् (सहन करना) – आत्मनेपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सहतेसहेतेसहन्ते
मध्‍यमपुरुष: सहसेसहेथेसहध्वे
उत्‍तमपुरुष: सहेसहावहेसहामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सहिष्यते सहिष्येते सहिष्यन्ते
मध्‍यमपुरुष: सहिष्यसे सहिष्येथे सहिष्यध्वे
उत्‍तमपुरुष: सहिष्ये सहिष्यावहे सहिष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: असहत असहेताम् असहन्त
मध्‍यमपुरुष: असहथाः असहेथाम् असहध्वम्
उत्‍तमपुरुष: असहे असहावहि असहामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सहताम् सहेताम् सहन्ताम्
मध्‍यमपुरुष: सहस्व सहेथाम् सहध्वम्
उत्‍तमपुरुष: सहै सहावहै सहामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सहेत सहेयाताम् सहेरन्
मध्‍यमपुरुष: सहेथाः सहेयाथाम् सहेध्वम्
उत्‍तमपुरुष: सहेय सहेवहि सहेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सहिषीष्ट सहिषीयास्ताम् सहिषीरन्
मध्‍यमपुरुष: सहिषीष्ठाः सहिषीयास्थाम् सहिषीध्वम्
उत्‍तमपुरुष: सहिषीय सहिषीवहि सहिषीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सेहे सेहाते सेहिरे
मध्‍यमपुरुष: सेहिषे सेहाथे सेहिध्वे
उत्‍तमपुरुष: सेहे सेहिवहे सेहिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: सोढा सोढारौ सोढारः
मध्‍यमपुरुष: सोढासे सोढासाथे सोढाध्वे
उत्‍तमपुरुष: सोढाहे सोढास्वहे सोढास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: असहिष्ट असहिषाथाम् असहिसत
मध्‍यमपुरुष: असहिष्ठाः असहिषाताम् असहिढ्वम्
उत्‍तमपुरुष: असहिषि असहिष्वहि असहिष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: असहिष्यत असहिष्येताम् असहिष्यन्त
मध्‍यमपुरुष: असहिष्यथाः असहिष्येथाम् असहिष्यध्वम्
उत्‍तमपुरुष: असहिष्ये असहिष्यावहि असहिष्यामहि

इति

टिप्पणियाँ