वप् (बोना‚ कपड़ा बुनना) परस्मैपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वपतिवपतःवपन्ति
मध्‍यमपुरुष: वपसि वपथः वपथ
उत्‍तमपुरुष: वपामि वपावः वपामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वप्स्यति वप्स्यतः वप्स्यन्ति
मध्‍यमपुरुष: वप्स्यसि वप्स्यथः वप्स्यथ
उत्‍तमपुरुष: वप्स्यामि वप्स्यावः वप्स्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवपत् अवपताम् अवपन्
मध्‍यमपुरुष: अवपः अवपतम् अवपत
उत्‍तमपुरुष: अवपम् अवपाव अवपाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वपतु वपताम् वपन्तु
मध्‍यमपुरुष: वप वपतम् वपत
उत्‍तमपुरुष: वपानि वपाव वपाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वपेत् वपेताम् वपेयुः
मध्‍यमपुरुष: वपेः वपेतम् वपेत
उत्‍तमपुरुष: वपेयम् वपेव वपेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उप्यात् उप्यास्ताम् उप्यासुः
मध्‍यमपुरुष: उप्याः उप्यास्तम् उप्यास्त
उत्‍तमपुरुष: उप्यासम् उप्यास्व उप्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उवाप ऊपतुः ऊपुः
मध्‍यमपुरुष: उवपिथ‚उवाथ ऊपथुः ऊप
उत्‍तमपुरुष: उवाप‚उवप ऊपिव ऊपिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वसा वसारौ वसारः
मध्‍यमपुरुष: वसासि वसास्थः वसास्थ
उत्‍तमपुरुष: वसास्मि वसास्वः वसास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवाप्सीत् अवाप्ताम् अवाप्सुः
मध्‍यमपुरुष: अवाप्सीः अवाप्तम् अवाप्त
उत्‍तमपुरुष: अवाप्सम् अवाप्स्व अवाप्स्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवप्स्यत् अवप्स्यताम् अवप्स्यन्
मध्‍यमपुरुष: अवप्स्यः अवप्स्यतम् अवप्स्यत
उत्‍तमपुरुष: अवप्स्यम् अवप्स्याव अवप्स्याम

इति

टिप्पणियाँ