वह् (ढोना) – परस्मैपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वहतिवहतःवहन्ति
मध्‍यमपुरुष: वहसिवहथःवहथ
उत्‍तमपुरुष: वहामिवहावःवहामः

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वक्ष्यति वक्ष्यतः वक्ष्यन्ति
मध्‍यमपुरुष: वक्ष्यसि वक्ष्यथः वक्ष्यथ
उत्‍तमपुरुष: वक्ष्यामि वक्ष्यावः वक्ष्यामः

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवहत् अवहताम् अवहन्
मध्‍यमपुरुष: अवहः अवहतम् अवहत
उत्‍तमपुरुष: अवहम् अवहाव अवहाम

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वहतु वहताम् वहन्तु
मध्‍यमपुरुष: वह वहतम् वहत
उत्‍तमपुरुष: वहानि वहाव वहाम

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वहेत् वहेताम् वहेयुः
मध्‍यमपुरुष: वहेः वहेतम् वहेत
उत्‍तमपुरुष: वहेयम् वहेव वहेम

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उह्यात् उह्यास्ताम् उह्यासुः
मध्‍यमपुरुष: उह्याः उह्यास्तम् उह्यास्त
उत्‍तमपुरुष: उह्यासम् उह्यास्व उह्यास्म

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: उवाह ऊहतुः ऊहुः
मध्‍यमपुरुष: उवहिथ‚ उवोढ ऊहथुः ऊह
उत्‍तमपुरुष: उवाह‚ उवह ऊहिव ऊहिम

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वोढा वोढारौ वोढारः
मध्‍यमपुरुष: वोढासि वोढास्थः वोढास्थ
उत्‍तमपुरुष: वोढास्मि वोढास्वः वोढास्मः

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवाक्षीत् अवोढाम् अवाक्षुः
मध्‍यमपुरुष: अवक्षीः अवोढम् अवोढ
उत्‍तमपुरुष: अवाक्षम्अवाक्ष्वअवाक्ष्म

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवक्ष्यत् अवक्ष्यताम् अवक्ष्यन्
मध्‍यमपुरुष: अवक्ष्यः अवक्ष्यतम् अवक्ष्यत
उत्‍तमपुरुष: अवक्ष्यम् अवक्ष्याव अवक्ष्याम

इति

टिप्पणियाँ