वह् (ढोना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वहतेवहेतेवहन्ते
मध्‍यमपुरुष: वहसेवहेथेवहध्वे
उत्‍तमपुरुष: वहेवहावहेवहामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वक्ष्यते वक्ष्येते वक्ष्यन्ते
मध्‍यमपुरुष: वक्ष्यसे वक्ष्येथे वक्ष्यध्वे
उत्‍तमपुरुष: वक्ष्ये वक्ष्यावहे वक्ष्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवहत अवहेताम् अवहन्त
मध्‍यमपुरुष: अवहथाः अवहेथाम् अवहध्वम्
उत्‍तमपुरुष: अवहे अवहावहि अवहामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वहताम् वहेताम् वहन्ताम्
मध्‍यमपुरुष: वहस्व वहेथाम् वहध्वम्
उत्‍तमपुरुष: वहै वहावहै वहामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वहेत वहेयाताम् वहेरन्
मध्‍यमपुरुष: वहेथाः वहेयाथाम् वहेध्वम्
उत्‍तमपुरुष: वहेय वहेवहि वहेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वक्षीष्ट वक्षीयास्ताम् वक्षीरन्
मध्‍यमपुरुष: वक्षीष्ठाः वक्षीयास्थाम् वक्षीध्वम्
उत्‍तमपुरुष: वक्षीय वक्षीवहि वक्षीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ऊहे ऊहाते ऊहिरे
मध्‍यमपुरुष: ऊहिषे ऊहाथे ऊहिध्वे
उत्‍तमपुरुष: ऊहे ऊहिवहे ऊहिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वोढा वोढारौ वोढारः
मध्‍यमपुरुष: वोढासे वोढासाथे वोढाध्वे
उत्‍तमपुरुष: वोढाहे वोढास्वहे वोढास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवोढ अवक्षाताम् अवक्षत
मध्‍यमपुरुष: अवोढाः अवक्षाथाम् अवोढ्वम्
उत्‍तमपुरुष: अवक्षि अवक्ष्वहि अवक्ष्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवक्ष्यत अवक्ष्येताम् अवक्ष्यन्त
मध्‍यमपुरुष: अवक्ष्यथाः अवक्ष्येथाम् अवक्ष्यध्वम्
उत्‍तमपुरुष: अवक्ष्ये अवक्ष्यावहि अवक्ष्यामहि

इति

टिप्पणियाँ