वप् (बोना‚ कपड़ा बुनना) – आत्मनेपदी – उभयपदी

लट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वपतेवपेतेवपन्ते
मध्‍यमपुरुष: वपसेवपेथेवपध्वे
उत्‍तमपुरुष: वपेवपावहेवपामहे

लृट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वप्स्यतेवप्स्येतेवप्स्यन्ते
मध्‍यमपुरुष: वप्स्यसेवप्स्येथेवप्स्यध्वे
उत्‍तमपुरुष: वप्स्येवप्स्यावहेवप्स्यामहे

लड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवपत अवपेताम् अवपन्त
मध्‍यमपुरुष: अवपथाः अवपेथाम् अवपध्वम्
उत्‍तमपुरुष: अवपे अवपावहि अवपामहि

लोट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वपताम् वपेताम् वपन्ताम्
मध्‍यमपुरुष: वपस्व वपेथाम् वपध्वम्
उत्‍तमपुरुष: वपै वपावहै वपामहै

विधिलिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वपेत वपेयाताम् वपेरन्
मध्‍यमपुरुष: वपेथाः वपेयाथाम् वपेध्वम्
उत्‍तमपुरुष: वपेय वपेवहि वपेमहि

आशीर्लिड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वप्सीष्ठ वप्सीयास्ताम् वप्सीरन्
मध्‍यमपुरुष: वप्सीष्ठाः वप्सीयास्थाम् वप्सीध्वम्
उत्‍तमपुरुष: वप्सीय वप्सीवहि वप्सीमहि

लिट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: ऊपे ऊपाते ऊपिरे
मध्‍यमपुरुष: ऊपिषे ऊपाथे ऊपिध्वे
उत्‍तमपुरुष: ऊपे ऊपिवहे ऊपिमहे

लुट् लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: वप्ता वप्तारौ वप्तारः
मध्‍यमपुरुष: वप्तासे वप्तासाथे वप्ताध्वे
उत्‍तमपुरुष: वप्ताहे वप्तास्वहे वप्तास्महे

लुड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवस अवप्साताम् अवप्सत
मध्‍यमपुरुष: अवप्थाः अवप्साथाम् अवब्ध्वम्
उत्‍तमपुरुष: अवप्सि अवप्स्वहि अवप्स्महि

लृड्. लकार:

एकवचनम् द्विवचनम् बहुवचनम्
प्रथमपुरुष: अवप्स्यत अवप्स्येताम् अवप्स्यन्त
मध्‍यमपुरुष: अवप्स्यथाः अवप्स्येथाम् अवप्स्यध्वम्
उत्‍तमपुरुष: अवप्स्ये अवप्स्यावहि अवप्स्यामहि

इति

टिप्पणियाँ

एक टिप्पणी भेजें