द्वितीया विभक्तिः – सूत्रभागः

कर्मणि द्वितीया ।२।३।२।
तथायुक्तं चानीप्सितम् ।१।४।५०।
अभिनिविशश्च ।१।४।४७।
उपान्वध्याड्。वसः ।१।४।४८।
(अभुक्त्यर्थस्य न वा)
दूरान्तिर्थोभ्यो द्वितीया च ।२।३।३५।
अनुर्लक्षणे ।१।४।८४।
तृतीयार्थे ।१।४।८५।
हीने ।१।४।८६।
उपोSधिके च ।१।४।८७।
लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः ।१।४।९०।
अभिरभागे ।१।४।९१।

उपपद विभक्तिः
अन्तरान्तरेण युक्ते ।२।३।४।
गत्यर्थकर्मणि द्वद्तिीयचतुथर्यो चेष्टायामध्वनि ।२।३।१२।
अधिशीड्。स्थासां कर्म ।१।४।४६।
उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु
दि्वतीया मेड्रितान्तेषु ततोSन्यत्रापि दृश्यते ।।
कालाध्वनोरत्यन्तसंयोगे ।२।३।५।
एनपा दि्वतीया ।२।३।३१।
दुह्याच् पच् दण्ड् रुधि प्रच्छि चि ब्रू शासु जिन्मथमुषाम्
कर्मयुक् स्यादकथितं तथा स्यान्नीहृकृष्वहाम् ।।
        इति

टिप्पणियाँ