तृतीया विभक्तिः – सूत्रभागः

साधकतमं करणम् ।१।४।४२।
कर्तृकरणयोस्तृतीया ।२।३।१८।
इत्थंभूतलक्षणे ।२।३।२१।
येनांगविकारः ।२।३।२०।
हेतौ ।२।३।२३।
दिवः कर्म च ।१।४।४३।
पृथग्विनानानाभिस्तृतीयाSन्यतरस्याम् ।२।३।३२।
(प्रकृत्यादिभ्य उपसंख्यानम् – वार्तिक)
सहयेक्तेSप्रधानम् ।२।३।१९।
अपवर्गे तृतीया ।२।३।६।
कालाध्वनोरत्यन्तसंयोगे ।२।३।५।
तुल्यार्थैरतुलोपमाभ्यां तृतीयाSन्यतरस्याम् ।२।३।७२।
(यजेः कर्मणः करणसंज्ञा सम्प्रदानस्य च कर्म संज्ञा – वार्तिक)

        इति

टिप्पणियाँ