सप्तमी विभक्तिः – सू़त्रभागः ।

आधारोSधिकरणम् ।२।४।४५।
सप्तम्यधिकरणे ।२।३।३६।
तस्येन्विषयस्य कर्मण्युपसंख्यानम् – वार्तिक ।
साध्वसाधु प्रयोगे च – वार्तिक ।
निमित्तात्कर्मयोगे – वार्तिक ।
यतश्च निर्धारणम् ।२।३।४१।
यस्य च भावेन भावलक्षणम् ।२।३।३७।
सप्तमीपंचम्यौ कारकमध्ये ।२।३।७।
आयुक्तकुशलाभ्यां चासेवायाम् ।२।३।४०।
साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ।२।३।४३।
षष्ठी चानादरे ।२।३।३८।

इति

टिप्पणियाँ