षष्ठी विभक्तिः – सूत्रभागः

षष्ठी शेषे ।२।३।५०।
षष्ठी हेतुप्रयोगे ।२।३।३६।
सर्वनाम्नस्तृतीया च ।२।३।३७।
निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् (वार्तिक) ।
षष्ठ्यतसर्थप्रत्ययेन ।२।३।३०।
दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ।२।३।३४।
अधीगर्थदयेशां कर्मणि ।२।३।५२।
कर्तृकर्मणो कृति ।२।३।६५।
यतश्च निर्धारणम् ।२।३।४१।
चतुर्थी चाशिष्यायुष्यमद्रभद्रकुशलसुखार्थहितैः ।२।३।७३।
षष्ठी चानादरे ।२।३।३८।
तुल्यार्थैरतुलोपमाभ्यां तृतीयान्यतरस्याम् ।२।३।७२।
क्तस्य च वर्तमाने ।२।३।६७।
कृत्यानां कर्तरि वा ।२।३।७१।
कृत्वोSर्थप्रयोगे कालेSधिकरणे ।२।३।६४।
जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ।२।३।५६।
व्यवहृपणोः समर्थयोः ।२।३।५७।
दिवस्तदर्थस्य ।२।३।५८।

इति

टिप्पणियाँ