विश्वस्य सर्वाधिकतीव्रसंगणकाः ।

विश्वस्य सर्वाधिकगतिशीलानां दशसंगणकानां विवरणं निम्नोक्तमस्ति ।

१- तियानहे-2 - चीन (नेशनल यूनिवर्सिटी ऑफ़ डिफेंस टेक्नोलॉजी द्वारा विकसितं, चीन देशस्य दक्षिण–पूर्वी प्रान्त–गुआनडाङ्ग इत्यत्र स्थापितम्) ।

२- टाइटन - अमेरीका (अमेरिकी उर्जा विभाग - टेनिसी राज्यस्य ओक रिज़ राष्ट्रिय प्रयोगशालायां स्थापितम् अस्ति ) ।
३- सिकोया - अमेरिका ।
४- के - जापान ।
५- मीर - अमेरिका ।
६- पिज डेंट - स्विटज़र लैंड ।
७- स्टैंपीड - अमेरिका ।
८- जुक्वीन - जर्मनी ।
९- वल्कैन - अमेरिका ।
१०- सुपरमक - जर्मनी ।

टिप्पणियाँ