पंचमी विभक्तिः – सूत्रभागः

ध्रुवमपायेSपादानम् ।१।४।२४।
अपादाने पंचमी ।२।३।२८।
भीत्रार्थानां भयहेतुः ।१।४।२५।
(जुगुप्साविरामप्रमादार्थानामुपसंख्यानम् – वार्तिक)

वारणार्थानामीप्सितः ।१।४।२७।
आख्यातोपयोगे ।१।४।२९।
पराजेरसोढः ।१।४।२६।
अन्तर्धो येनादर्शनमिच्छति ।१।४।२८।
जनिकर्तुः प्रकृतिः ।१।४।३०।
भुवः प्रभवः ।१।४।३१।
(ल्यब् लोपे कर्मण्यधिकरणे च – वार्तिक)
( यतश्चाध्वकालनिर्माणं तत्र पंचमी ।  तद्‍युक्तादध्वनः प्रथमासप्तम्यौ ।  कालात् सप्तमी च वक्तव्या । – वार्तिक)
पंचमी विभक्ते ।२।३।४२।
पंचम्यपाड्。परिभिः ।२।३।१०।
आड्。 मर्यादावचने ।१।४।८९।
अपपरी वर्जने ।१।४।८८।
प्रतिनिधि प्रतिदाने च यस्मात् ।२।३।११।
विभाषागुणेSस्त्रियाम् ।२।३।२५।
अन्यारादितरर्ते दिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ।२।३।२९।
पृथग्विनानानाभिस्तृतीयान्यतरस्याम् ।२।२।३२।
दूरान्तिर्थोभ्यो दि्वतीया च ।२।३।३५।

इति

टिप्पणियाँ