आचार्य पाणिनि:

पाणिनि: - पितृपरम्‍परया प्राप्‍त: ।
(पणिन् + इञ् + पणिन)

माता - दाक्षी
सर्वे सर्वपदादेशा दाक्षीपुत्रस्‍य पाणिने:
एकदेशविकारे हि नित्‍यत्‍वं नोपजायते ।। (आचार्यपतंजलि:)

जन्‍मस्‍थानम् - शलातुरग्राम:
शलातुरो नाम ग्राम: सोSभिजनोSस्‍यास्‍तीति शलातुरीय: तत्र भवान् पाणिनि: - (गणरत्‍नमहोदधि:) ।

समय: - 
केचन् 2800 ई.पू;
केचन् तु 500 ई.पू. मन्‍यन्‍ते ।

शिक्षा - तक्षशिलाविश्‍वविद्यालय:
गुरु: - वर्ष (कथासरित्‍सागर)

मृत्‍यु: - त्रयोद‍शीतिथौ सिंहभक्षणात्
सिंहो व्‍याकरणस्‍य कर्तुरहरत् प्राणान् प्रियान् पाणिने: (पंचतन्‍त्रम्/मित्रसम्प्राप्ति:)


ग्रन्‍थरचना: - 
  1. अष्‍टाध्‍यायी 
  2. जाम्‍बवन्‍तीविजय 
  3. पाणिनीयशिक्षा 
  4. धातुपाठ:
  5. गणपाठ:
  6. उणादिसूत्रम
  7. लिंगानुशासनम् 


इति

टिप्पणियाँ