(पणिन् + इञ् + पणिन)
माता - दाक्षी
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने:
एकदेशविकारे हि नित्यत्वं नोपजायते ।। (आचार्यपतंजलि:)
जन्मस्थानम् - शलातुरग्राम:
शलातुरो नाम ग्राम: सोSभिजनोSस्यास्तीति शलातुरीय: तत्र भवान् पाणिनि: - (गणरत्नमहोदधि:) ।
समय: -
केचन् 2800 ई.पू;
केचन् तु 500 ई.पू. मन्यन्ते ।
शिक्षा - तक्षशिलाविश्वविद्यालय:
गुरु: - वर्ष (कथासरित्सागर)
मृत्यु: - त्रयोदशीतिथौ सिंहभक्षणात्
सिंहो व्याकरणस्य कर्तुरहरत् प्राणान् प्रियान् पाणिने: (पंचतन्त्रम्/मित्रसम्प्राप्ति:)
- अष्टाध्यायी
- जाम्बवन्तीविजय
- पाणिनीयशिक्षा
- धातुपाठ:
- गणपाठ:
- उणादिसूत्रम
- लिंगानुशासनम्
इति
0 टिप्पणियाँ