भगवानपाणिनि: भगवत: शिवस्याराधनमकरोत् । प्रसन्न: शिव: प्रकटीभूय 14वारं डमरूनादमकरोत् । महात्मापाणिनि: डमरूनादं स्वीकृत्य एव माहेश्वरसूत्राणां रचनाकरोत् । तेन आधारेण एव अष्टाध्याय्या: सूत्राणि विरचितानि तेन ।
नृत्तावसाने नटराजराजो निनादढक्का नवपंचवारम् ।
उद्धर्तुकामान् सनकादिसिद्धादेतव्दिमर्षे शिवसूत्रजालम् ।।
अष्टाध्यायीग्रन्थे अष्ट अध्याया: सन्ति ।उद्धर्तुकामान् सनकादिसिद्धादेतव्दिमर्षे शिवसूत्रजालम् ।।
प्रत्येकेषु अध्यायेषु चत्वार: पादा: सन्ति । एवं आहत्य द्वात्रिंशत् पादा: अष्टाध्यायेषु अभवन् ।
श्लोकसंख्या आहत्य 3978 इति अस्ति ।
केचन् तु सम्पूर्णं 4000 सूत्राणि मन्यन्ते ।
इति
0 टिप्पणियाँ