शुद्धोच्चारण माहात्म्यम् ।।

 मन्त्रोहीनः स्वरतोवर्णतो वा मिथ्यप्रयुक्तो न तमर्थमाह 
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ।। महाभाष्य

इन्द्रं हन्तुं शिल्पी त्वष्टा यज्ञायोजनं कृतवान् । ‘‘इन्द्रशत्रुः विनश्यति (क्वचित् इन्द्रशत्रुः वर्धस्व प्राप्यते) पदे अन्तोदात्तस्थाने आद्युदात्त अभवत् सन् मन्त्रप्रभावः प्रतिकूलः अभवत् ।।

इति

टिप्पणियाँ