मन्त्रोहीनः स्वरतोवर्णतो वा मिथ्यप्रयुक्तो न तमर्थमाह
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ।। महाभाष्य
इन्द्रं हन्तुं शिल्पी त्वष्टा यज्ञायोजनं कृतवान् । ‘‘इन्द्रशत्रुः विनश्यति (क्वचित् इन्द्रशत्रुः वर्धस्व प्राप्यते) पदे अन्तोदात्तस्थाने आद्युदात्त अभवत् सन् मन्त्रप्रभावः प्रतिकूलः अभवत् ।।
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ