आचार्य कात्‍यायन: ।।

मुनित्रये द्वितीयं स्‍थानम् ।

बाल्‍यनाम - वररुचि:
गोत्रनाम् - कात्‍यायन (कत + यञ् + फक्)
जन्‍म - दक्षिणभारते क्‍वचित् (प्रियतद्धिता दाक्षिणात्‍या: - महाभाष्‍यम्)
शुक्‍लयजुर्वेदस्‍य आंगिरसायनशाखाया: प्रवर्तकस्‍य ऋषे: कात्‍यायनस्‍य पुत्र: महर्षि याज्ञवल्‍क्‍यस्‍य पौत्र: वररुचि: - युधिष्ठिरमीमांसक:

कृति: -
  1. वार्तिकपाठ: ।
  2. स्‍वर्गाराहण ।

इति

टिप्पणियाँ