वार्तिकम् ।

उक्‍तानुक्‍तदुरुक्‍तानां चिन्‍ता यत्र प्रवर्तते । 
तं ग्रन्‍थं वार्तिकं प्राहुर्वार्तिकज्ञा मनीषिण: ।।

उक्‍तानां, अनुक्‍तानां, दुरुक्‍तानां वा यस्मिन् ग्रन्‍थे विचार: क्रियते स: ग्रन्‍थ: वार्तिकम् इति उच्‍यते ।

वृत्तेर्व्‍याख्‍यानम् वृत्‍तेरिदं वार्तिकम् ।
पाणिनीयअष्‍टाध्‍यायी ग्रन्‍थे 1500 सूत्रेषु आचार्यकात्यायनेन वार्तिकं कृतम् । तेन न केवलं आलोचना कृता अपितु समाधानमपि प्रकटितं । क्‍वचित् सूत्रेषु अनुचितालोचनाSपि कृता तेन तथापि वार्तिकपाठ: अष्‍टाध्‍यायीग्रन्‍थस्‍य पूरकग्रन्‍थ: एव अस्ति इति ।
    सम्‍प्रति वार्तिकग्रन्‍थ: स्‍वतन्‍त्ररूपेण न प्राप्‍यते ।

इति

टिप्पणियाँ