भर्तृहरिः ।।

भर्तृहरिः 
(भृ + तृच् = भर्तृ + हृ + इन् )

कालः – 
४५० ई。 (युधिष्ठिरमीमांसकः)
जयादित्यवामनयोः समकालः – केचन् मन्यन्ते
६०० ई。– चीनदेशीयः पर्यटकः इत्सिंगः (सः स्वविवरणे अस्य मृत्युः ६५० ई。स्वीकरोति)

ग्रन्थाः – 
  1. वाक्यपदीयम् 
  2. स्वोपज्ञ टीका (वाक्यपदीये कृता टीका)
  3. महाभाष्यदीपिका (महाभाष्ये टीका)
  4. नीतिशतकम् 
  5. श्रृंगारशतकम्
  6. वैराग्यशतकम्
सिद्धान्ताः –
  1. स्फोटवादः 
  2. विवर्तवादः

इति

टिप्पणियाँ