जयादित्य – वामन

जयादित्यः

समयः – ६६१ ई。 (अनन्तफड़के महोदयानुसारं)
पिता –
माता – 
ग्रन्थः – काशिका – अष्टाध्यायी ग्रन्थे टीकाग्रन्थः (प्रारम्भिक ५ अध्यायाः)

वामनः
समयः – ६७० ई。 (अनन्तफड़के महोदयानुसारं)
पिता –
माता – 
ग्रन्थः – काशिका – (अंतिम ३ अध्यायाः)

आहत्य काशिकाग्रन्थे ८ अध्यायाः सन्ति । अयं ग्रन्थः अष्टाध्यायीग्रन्थस्य टीकाग्रन्थः । अस्य रचना उभौ मिलित्वा कृतवन्तौ इति मन्यन्ते विद्वान्सः । युधिष्ठिरमीमांसकेन काशिकायाः रचनायाः श्रेयः एतयोः एव प्रदत्तः । तदनुसारं प्रारम्भिक ५ अध्यायाः जयादित्येन अन्तिम ३ अध्यायाः वामनेन च रचिताः ।
काशिकायां प्राचीनग्रन्थकाराणां परिचयः तेषां मतानि च प्रदत्तानि सन्ति ।
काशिकाग्रन्थे रचिताः अन्यग्रन्थाः सन्ति –
  1. काशिकाविवरणपंजिका – जिनेन्द्रबुद्धिः 
  2. पदमंजरी – हरदत्त मिश्रः 

इति

टिप्पणियाँ