भट्टोजिदीक्षित ।।

जन्म – महाराष्ट्रे, ब्राह्मणकुले
पिता - लक्ष्‍मीधर:
गुरु: - शेषकृष्‍ण:
काल: - १६तमस्‍य शताब्देः उत्तरार्धः – १७ तमस्य शताब्देः पूर्वार्धः इति स्वीकृयते ।

ग्रन्थः –
  1. सिद्धान्तकौमुदी
  2. प्रौढमनोरमा टीका (सिद्धान्तकौमुद्याम्) ।
  3. शब्दकौस्तुभटीका (अष्टाध्याय्याम् टीका – अंशतः प्राप्यते सम्प्रति)


सिद्धान्तकौमीदीमहत्वः –
ʺकौमुदी यदि नायाति वृथा भाष्ये परिश्रमः ।
कौमुदी यदि चायाति वृथा भाष्ये परिश्रमः ।।ʺ

शब्दकौस्तुभमाहात्म्यम् –
ʺइत्थं लौकिकशब्दानां दिड्。मात्रमिह दर्शितम् ।
विस्तरस्तु यथाशास्त्रं दर्शितः शब्दकौस्तुभे ।।ʺ

अस्यैव प्रौढमनोरमाटीकायाम् उपरि पण्डितराजजगन्नाथः मनोरमाकुचमर्दिनी नाम्नी आलोचनाटीका अकरोत् ।  पण्डितराजः अस्य गुरुभ्राता आसीत् ।

वंशवृक्षः –
लक्ष्मीधर >
     रंगोजिभट्ट > कौण्डमभट्ट
     भट्टोजिदीक्षित >
            भानुदीक्षित
            वीरेश्वर > हरिदीक्षित

इति

टिप्पणियाँ