वरदराजाचार्य: ।।

काल: - 17तमा शताब्‍दी पूर्वार्द्ध:
गुरु: - भट्टोजिदीक्षित:
''नत्‍वा वरदराज: श्रीगुरून् भट्टोजिदीक्षितान् । 
करोति पाणिनीयानां मध्‍यसिद्धान्‍तकौमुदीम् ।।''

पिता - दुर्गातनय:
''कृता वरदभदृश्रीदुर्गातनयसूनुना । वेदवेदप्रवेशाय सारसिद्धान्‍तकौमुदीम् ।''

ग्रन्‍था: - 
  1. लघुसिद्धान्‍तकौमुदी (लौकिकव्‍याकरणनियमा:) 
  2. मध्‍यसिद्धान्‍तकौमुदी (वैदिकव्‍याकरणनियमा:) 
  3. सारसिद्धान्‍तकौमुदी 
  4. गीर्वाणपदमंजरी (पदमंजरी)

इति

टिप्पणियाँ