काल: - १६७३ ई。– १७४३ ई。(युधिष्ठिरमीमांसकः)
पिता – शिवभट्टः ।
माता – सतीदेवी ।
गुरुः – हरिदीक्षितः (भट्टोजिदीक्षितस्य पौत्रः)
वैदुष्यम् – व्याकरणशास्त्रम्‚ धर्मशास्त्रम्‚ साहित्यम्‚ योगः
ग्रन्थाः –
- लघुशब्देन्दुशेखर
- वैयाकरणसिद्धान्तमंजूषा
- परिभाषेन्दुशेखर
इति
![](https://blogger.googleusercontent.com/img/b/R29vZ2xl/AVvXsEi_0oQr9vB5gIfMGP9B52tvn37ObAgiTIlv3tp3pHMk4B9jgGeAzTIs1v_EqvtiXn1De__SxAd9gb0g3_27mUz0yBcIo3h-8M5s0o09NK9qtI0vm_FCxgaaTmiTWUJZbRXrOqsY9-XI1Mo/s1600/sanskritjagat.png)
0 टिप्पणियाँ