नागेश भट्ट: ।।

जन्‍मस्‍थानम् - महाराष्‍ट्रे, ब्राह्मणकुले ।
काल: -  १६७३ ई。– १७४३ ई。(युधिष्ठिरमीमांसकः)
पिता – शिवभट्टः ।
माता – सतीदेवी ।
गुरुः – हरिदीक्षितः (भट्टोजिदीक्षितस्य पौत्रः)
वैदुष्यम् – व्याकरणशास्त्रम्‚ धर्मशास्त्रम्‚ साहित्यम्‚ योगः
ग्रन्थाः – 
  1. लघुशब्देन्दुशेखर
  2. वैयाकरणसिद्धान्तमंजूषा 
  3. परिभाषेन्दुशेखर

इति

टिप्पणियाँ