पंचांगम् (पंच अंगानि)।।

पंचांगे पंच अंगानि निम्‍नोक्‍तानि सन्ति ।

  1. तिथि: 
  2. वासर: 
  3. नक्षत्रं 
  4. करणं 
  5. योग: 
इत्‍येतेषां सर्वेषां ज्ञानं येन माध्‍यमेन भवति तत् पंचांगमिति कथ्‍यते । 

इति

टिप्पणियाँ