व्‍यंजनभेदा: ।।

त्रय: भेदा: व्‍यंजनानाम् अधोक्‍ता: सन्ति ।
1- स्‍पर्शा: -  कवर्ग:, चवर्ग:, टवर्ग:, तवर्ग:, पवर्ग: एते स्‍पर्शा: इत्‍युच्‍यन्‍ते ।
2- अन्‍तस्‍था: - य्, र्, ल्, व् अन्‍तस्‍था: सन्ति ।
3- उष्‍मा: - श्, ष्, स्, ह् उष्‍मा: उच्‍यन्‍ते ।

इति

टिप्पणियाँ