मुखपृष्ठलघुप्रश्नाः व्यंजनभेदा: ।। SANSKRITJAGAT मार्च 31, 2014 0 टिप्पणियां Facebook Twitter त्रय: भेदा: व्यंजनानाम् अधोक्ता: सन्ति । 1- स्पर्शा: - कवर्ग:, चवर्ग:, टवर्ग:, तवर्ग:, पवर्ग: एते स्पर्शा: इत्युच्यन्ते । 2- अन्तस्था: - य्, र्, ल्, व् अन्तस्था: सन्ति । 3- उष्मा: - श्, ष्, स्, ह् उष्मा: उच्यन्ते । इति Tags लघुप्रश्नाः Facebook Twitter
टिप्पणी पोस्ट करें