सुप् प्रत्ययाः ।

                    एकवचनम्         दि्ववचनम्         बहुवचनम्
प्रथमा सु जश्
द्वितीया अम् औट शस्
तृतीया टा भ्याम् भिस्
चतुर्थी डे्。 भ्याम् भ्यस्
पंचमी ड्。सि भ्याम् भ्यस्
षष्ठी ड्。स ओस आम्
सप्तमी डि。 ओस सुप्

सुप्रत्ययात् आरम्भः सुप् प्रत्यये समाप्तित्वात् एतेषां प्रत्ययानां संज्ञा ʺसुप्ʺ इति अस्ति । एतैः शब्दरूपाणां निर्माणं भवति । सुप् प्रत्ययाः शब्दानाम् अन्तौ योजयित्वा शब्दरूपाणि निर्मीयन्ते अतएव शब्दरूपाणाम् अपरनाम सुबन्तमपि अस्ति ।

सुबन्त = सुप् + अन्त = यस्यान्ते सुप् प्रत्ययाः सन्ति ।

इति

टिप्पणियाँ

  1. संज्ञा सर्वनाम में सुबंत प्रत्यय के योग से विभक्ति कैसे करे स्पष्ट करे

    जवाब देंहटाएं
  2. Kya stri linga napusak linga me sup pratyay alag honge yadi ha to kon se lripya unki bhi pratyay talika bhejiye

    जवाब देंहटाएं

एक टिप्पणी भेजें