तिड्。 प्रत्ययाः ।।

परस्मैपदम्
                    एकवचनम्         दि्ववचनम्         बहुवचनम्
प्रथमा तिप् तस् झि
द्वितीया सिप् थस्
तृतीया मिप् वस् मस्


आत्मनेपदम्
                    एकवचनम्         दि्ववचनम्         बहुवचनम्
प्रथमा आताम्
द्वितीया थास् आथाम् ध्वम्
तृतीया इट्
वहि
महिड्。


तिप्रत्ययात् आरम्भः महिड्。 प्रत्यये समाप्तित्वात् एतेषां प्रत्ययानां संज्ञा ʺतिड्。ʺ इति अस्ति । एतैः धातुरूपाणां निर्माणं भवति । तिड्。प्रत्ययाः धातूनां अन्तौ योजयित्वा धातुरूपाणि निर्मीयन्ते अतएव धातुरूपाणाम् अपरनाम तिड्。न्तमपि अस्ति ।

तिड्。न्त = तिड्。 + अन्त = यस्यान्ते तिड्。प्रत्ययाः सन्ति ।

इति

टिप्पणियाँ