वर्णः ।।

वर्णाः दि्वधा
  1. स्वरः – योच्चारणे स्वतन्त्राः । अर्थात् येषाम् उच्चारणे कस्यचिदपि सहाय्यं स्वीकरणीयं न भवति ते स्वराः । प्रत्याहारे अस्य नाम ʺअच्ʺ इति अस्ति । अच् प्रत्याहारे सर्वे स्वरवर्णाः समागच्छन्ति । एते संख्यायां ९ सन्ति । – अ‚ इ‚ उ‚ ऋ‚ लृ‚ ए‚ ओ‚ एे‚ औ ।
  2. व्यंजनम् – येषामुच्चारणं स्वरसहाय्येन विना कर्तुं शक्यं नास्ति तानि व्यंजनानि कथ्यन्ते । प्रत्याहारनाम् ʺहल्ʺ इति अस्ति । हल् प्रत्याहारे सर्वाणि व्यंजनानि आगच्छन्ति । – ह्‚ य्‚ व्‚ र्‚ ल्‚ ञ्‚ म्‚ ड्。‚ ण्‚ न्‚ झ्‚ भ्‚ घ्‚ ढ्‚ ध्‚ ज्‚ ब्‚ ग्‚ ड्‚ द्‚ ख्‚ फ्‚ छ्‚ ठ्‚ थ्‚ च्‚ ट्‚ त्‚ क्‚ प्‚ श्‚ ष्‚ स्‚ ह् ।

इति

टिप्पणियाँ