आचार्य पतञ्जलि: ।।

त्रिमुनीषु तृतीयस्‍थानप्राप्‍त: आचार्य:

पतञ्जलि: - (पत् + शतृ = पतत् + अञ्जलि:)
  1. पतन्ति अञ्जलयो नमस्‍कार्यतया ।
  2. अञ्जले: पतित: ।
माता - गोणिका (पतञ्जलिकालीन भारत पृ. 50)

विशेषणानि - फणी, फणीभृत्, शेषाहि, नागनाथ, गोणिकापुत्र ।

जन्‍मकाल: -
विवादविषय: एव ।
150 ई.पू. - पाश्‍चात्‍य विद्वान्‍स: तेषामनुयायिन: च ।
अयमेव काल: पुष्‍यमित्रशुंग राज्ञ: अपि स्‍वीकृयते ।

प्रवृत्‍तस्‍याविरामे शासितव्‍या भवन्‍ती (लट: पूर्वाचार्य संज्ञा) ।
................ इह पुष्‍यमित्रं याजयाम: (महाभाष्‍यम् 3/2/126) 

1500 वि.पू. - युधिष्ठिरमीमांसक:, अन्‍ये भारतीयपरम्‍परावाहका: ।

जन्‍मस्‍थानम्- 
विवादविषय: एव अयमपि
कश्‍मीर - ''अभिजानासि देवदत्‍त कश्‍मीरान् गमिष्‍याम: तत्र सक्‍तून् पास्‍याम:''आधारेण ।
गोनर्द (पंजाब/हरियाणा) - ''गाव: यत्र नर्दन्ति स:'' (जहाँ अच्‍छी नस्‍ल की गायें पायी जाती हैं) आधारेण ।
गोनर्द (गोण्‍डा) - नामसाम्‍यकारणात् ।
काशीप्रान्‍तम् - डाॅ. बलदेव उपाध्‍याय: ।

अस्‍याधिकसमय: पाटलिपुत्रे (पटना) अतीत: - (महाभाष्‍यम् 3/2/123)

ग्रन्‍था: - महाभाष्‍यम्, योगसूत्रम्, चरकसंहिता ।

प्रशस्ति: - 


कृतेSथ पतञ्जलिना गुरुणा तीर्थदर्शिना । 
सर्वेषां न्‍यायबीजानां महाभाष्‍ये निबन्‍धने ।। (भतृहरि: - वाक्‍यपदीय 2/486)

योगेन चित्‍तस्‍य पदेन वाचां मलं शरीरस्‍य च वैद्यकेन । 
योSपाकरोत्तं प्रवरं मुनीनां पतञ्जलिं प्राञ्जलरानतोSस्मि ।।


इति

टिप्पणियाँ