संज्ञा प्रकरणे उल्लिखिताः संज्ञाः ।।

  1. इत् संज्ञा – हलन्त्यम् आदि
  2. लोप संज्ञा – तस्य लोपः 
  3. प्रत्याहारसंज्ञा – आदिरन्त्येन सहेता 
  4. हृस्व–दीर्घ–प्लुतसंज्ञा – एकमात्रो हृस्वः‚ दि्वमात्रो दीर्घः‚ त्रिमात्रिकः प्लुतः च
  5. उदात्तानुदात्तस्वरितसंज्ञा – उच्चैरुदात्तः‚ नीचैरनुदात्तः‚ समाहारः स्वरितः
  6. अनुनासिकसंज्ञा – मुखनासिकावचनोSनुनासिकः ।
  7. सवर्णसंज्ञा –
  8. संहितासंज्ञा – परः सन्निकर्षः संहिता 
  9. संयोगसंज्ञा – हलोनन्तराः संयाेगः
  10. पदसंज्ञा – सुप्तिड्。न्तं पदम्
 
इति

टिप्पणियाँ