उदात्‍तानुदात्‍तस्‍वरित: ।।

स्‍वराणां त्रिविध: विभाग: उदात्‍त:, उनुदात्‍त:, स्‍वरितश्‍चास्ति । एतेषां विवरणं निम्‍नोक्‍तमस्ति ।

उदात्‍त: - उच्‍चैरुदात्‍त: - निर्धारितस्‍य उच्‍चारणस्‍थानस्‍य उन्‍नतभागादुच्‍चारणं उदात्‍त: । यथा - अ (कण्‍ठ) यदि कण्‍ठस्‍य उन्‍नतभागेन उच्‍चार्यते चेत् उदात्‍त: कथ्‍यते ।
अनुदात्‍त: - नीचैरनुदात्‍त: - निर्धारितस्‍य उच्‍चारणस्‍थानस्‍य अधोभागादुच्‍चारणम् अनुदात्‍त इति कथ्‍यते ।

स्‍वरित: - समाहार: स्‍वरित: - अधोधयो: उच्‍चारणस्‍थानयो: समहारादुच्‍चारणं स्‍वरित: इति उच्‍यते ।

इति

टिप्पणियाँ