अनुनासिक: - मुखनासिकावचनोSनुनासिक: - मुखसहितं नासिकया उच्चरितवर्णा: अनुनासिका: । यथा - ञ्, म्, ड्., ण्, न् (कँ, चँ, टँ, अँ इत्यादय: अपि ) ।।
अननुनासिक: - ये अनुनासिक: न ते अननुनासिका: निरनुनासिका: वा । यथा - क, ख, ग, च, छ, अ, इ, आदय:
इति


स्तुति:
0 टिप्पणियाँ