मुखपृष्ठलघुप्रश्नाः अनुनासिकोSननुनासिक: ।। SANSKRITJAGAT मार्च 29, 2014 0 टिप्पणियां Facebook Twitter स्वराणां उच्चारणं द्विविध: क्रियते । अनुनासिकं वा अननुनासिकम् वा । अनुनासिक: - मुखनासिकावचनोSनुनासिक: - मुखसहितं नासिकया उच्चरितवर्णा: अनुनासिका: । यथा - ञ्, म्, ड्., ण्, न् (कँ, चँ, टँ, अँ इत्यादय: अपि ) ।। अननुनासिक: - ये अनुनासिक: न ते अननुनासिका: निरनुनासिका: वा । यथा - क, ख, ग, च, छ, अ, इ, आदय: इति Tags लघुप्रश्नाः Facebook Twitter
टिप्पणी पोस्ट करें