तालुः – इचुयशानां तालुः – (इ‚ च्‚ छ्‚ ज्‚ झ्‚ ञ्‚ य्‚ श् )
मूर्धा – ऋटुरषाणां मूर्धा – (ऋ‚ ट्‚ ठ्‚ ड्‚ ढ्‚ ण्‚ र्‚ ष्)
दन्तः – लृतुलसानां दन्तः – (लृ‚ त्‚ थ्‚ द्‚ ध्‚ न्‚ ल्‚ स्)
ओष्ठः – उपूपध्मानीयानां ओष्ठौ – (उ‚ प्‚ फ्‚ ब्‚ भ्‚ म्‚ उपध्मानीय प्‚ फ्)
नासिका च – ञमड。णनानां नासिका च (ञ्‚ म्‚ ड्。‚ण्‚ न्)
कण्ठतालुः – एदैतोः कण्ठतालुः – (ए‚ एे)
कण्ठोष्ठम् – ओदौतोः कण्ठोष्ठम् – (ओ‚ औ)
दन्तोष्ठम् – वकारस्य दन्तोष्ठम् (व)
जिह्वामूलम् – जिह्वामूलीयस्य जिह्वामूलम् (जिह्वामूलीय क्‚ ख्)
नासिका – नासिकानुस्वारस्य (ं = अनुस्वारः)
इति
2 टिप्पणियाँ
आ कठं मे नही आयेगा
जवाब देंहटाएंधन्यवाद
जवाब देंहटाएं