वर्णोच्चारणसमये अन्तस्तात् आगच्छन् वायुः (श्वासः) मुखस्य अवयवेषु स्पर्शं करोति । तेन् विकाराः (नादः) जायन्ते । यैः अवयवैः विकारस्य उत्पत्तिः भवति ते एव नादानां उच्चारणस्थानानि कथ्यन्ते । एतानि उच्चारणस्थानानि निम्नोक्तानि सन्ति ।
- कण्ठः
- तालुः
- मूर्धा
- दन्तः
- ओष्ठः
- नासिका
- कण्ठतालुः
- कण्ठोष्ठम्
- दन्तोष्ठम्
- जिह्वामूलम्
- नासिका
इति
0 टिप्पणियाँ