उच्चारणस्थानानि ।।

वर्णोच्चारणसमये अन्तस्तात् आगच्छन् वायुः (श्वासः) मुखस्य अवयवेषु स्पर्शं करोति । तेन् विकाराः (नादः) जायन्ते । यैः अवयवैः विकारस्य उत्पत्तिः भवति ते एव नादानां उच्चारणस्थानानि कथ्यन्ते । एतानि उच्चारणस्थानानि निम्नोक्तानि सन्ति ।

  1. कण्ठः 
  2. तालुः 
  3. मूर्धा 
  4. दन्तः 
  5. ओष्ठः 
  6. नासिका 
  7. कण्ठतालुः 
  8. कण्ठोष्ठम् 
  9. दन्तोष्ठम् 
  10. जिह्वामूलम् 
  11. नासिका 


इति

टिप्पणियाँ