स्‍वरसन्धि: ।।

एकेन स्‍वरेण सह अन्‍यस्‍वरस्‍य मेलनेन यत् परिवर्तनं भवति तद् स्‍वरसन्धि: इति कथ्‍यते । स्‍वरमाध्‍यमेन द्वयो: पदयो: मेलनेन स्‍व‍रसन्धि: भवति ।

स्‍वरसन्‍धे: भेदा: -
स्‍वरसन्धि: मुख्‍यरूपेण पंचधा स्‍वीकृयते किन्‍तु तदरिक्‍तमपि त्रय: भेदा: (प्रायेणापवादा:) सन्ति  -

  1.     गुणसन्धि: (अदेड्.गुण:)
  2.     दीर्घसन्धि: (अक: सवर्णे दीर्घ:)
  3.     वृद्धिसन्धि: (वृद्धिरेचि)
  4.     यणसन्धि: (इको यणचि)
  5.     अयादिसन्धि: (एचो यवायाव:)
  6.     पूर्वरूपसन्धि: (एड.: पदान्‍तादति)
  7.     पररूपसन्धि: (एडि. पररूपम्)
  8.     प्रकृतिभावसन्धि: (प्‍लुतप्रगृह्या अचि नित्‍यम्)

आहत्‍य अष्‍टौ स्‍वरसन्‍धय: सन्ति ।
इति

टिप्पणियाँ