गुणसन्धिः – उदाहरणम् ।।

उप + इन्द्रः = उपेन्द्रः –  अ + इ = ए
सुर + ईशः = सुरेशः – अ + ई = ए
तथा + इति = तथेति – आ + इ = ए
रमा + ईशः = रमेशः – आ + ई = ए 

हित + उपदेशः = हितोपदेशः – अ + उ = ओ
पीन + ऊरुः = पीनोरुः – अ + ऊ  = ओ
गंगा + उदकम् = गंगोदकम् – आ + उ = ओ
महा + ऊर्मिः = महोर्मिः – आ + ऊ  = ओ

देव + ऋषिः = देवर्षिः – अ + ऋ = अर्
महा + ऋषिः = महर्षिः – आ + ऋ = अर्

तव + लृकारः = तवल्कारः – अ + लृ = अल्


इति

टिप्पणियाँ

एक टिप्पणी भेजें