गौरवान्वितं संस्‍कृत संसदभवनम् ।।


   कदाचित् भारतस्‍य राजनीतिइतिहासे स्‍वातन्‍त्र्योपरान्‍तं प्रथमवारमयं दृष्‍यं दृष्‍टं यत् भारतस्‍य संसदभवने शपथग्रहणे आंग्‍लस्‍य वर्चस्‍वं प्रायेण समाप्‍तमेव । पुनश्‍च संस्‍कृतस्‍यापि उद्भवस्‍यापि अयमेव काल: । 16तमस्‍या: लोकसभाया: शपथग्रहणे प्रथमवारं 6 जना: क्रमश: सुषमा स्‍वराज, उमाभारती, डॉ हर्षवर्धन, मीनाक्षी लेखी, महेशी गिरि, प्रवेश शर्मा च संस्‍कृतभाषायां शपथं स्‍वीकृतवन्‍त: ।
   सम्‍प्रति इदं दृष्‍यते यत् सम्‍भवत: भारतस्‍य उन्‍नतिकाल: सम्‍प्राप्‍त: ।
   धन्‍यवाद: प्रधानमन्‍त्रीनरेन्‍द्रमोदीमहोदयाय, भारतीय जनता पार्टी वर्गाय, राष्‍ट्रीय स्‍वयं सेवक संघाय च इमं कालम् आनेतुं भारतवर्षाय ।
महद् धन्‍यवादा:
कोटिश: धन्‍यवादा:



इति

टिप्पणियाँ