अयादि सन्धि: - उदाहरणम् ।।

अयादि स‍न्‍धे: कानिचन् उदाहरणानि द्रष्‍टव्‍यानि सन्ति । -


शे + अनम् = शयनम् - (ए + अ = अय्)
ने + अनम् = नयनम् - (ए + अ = अय्)
चे + अनम् = चयनम् - (ए + अ = अय्)
शे + आनम् = शयानम् - (ए + आ = अया)
नै + अक: = नायक: - (ऐ + अ = आय्)
गै + अक: = गायक: - (ऐ + अ = आय्)
गै + इका = गायिका - (ऐ + इ = आयि)
पो + अनम् = पवनम् - (ओ + अ = अव्)
भो + अनम् = भवनम्  - (ओ + अ = अव्)
पौ + अक: = पावक: - (औ + अ = आव्)
शौ + अक: = शावक: - (औ + अ = आव्)
धौ + अक: = धावक: - (औ + अ = आव्)

टिप्पणियाँ

एक टिप्पणी भेजें