तर्कसंग्रह: - अन्‍नंभट्टकृत् ।।

 आरभ्‍यते सम्‍प्रति अन्‍नंभट्टकृत तर्कसंग्रहग्रन्‍थस्‍य सरलसंस्‍कृतानुवाद: । ये अनेन लाभं प्राप्‍तुं शक्‍नुवन्ति तेषां लाभाय शुभकामनासहिता प्रस्‍तुतिरेषा संस्‍कृतजगत: ।।

मंगलाचरणम् 

निधाय हृदि विश्‍वेशं विधाय गुरुवन्‍दनम् । 
बालानां सुखबोधाय क्रियते तर्कसंग्रह: ।।

सरलार्थ: - 
हृदये विश्‍वेशं (ईश्‍वरं) धृत्‍वा, गुरुदेवं च प्रणम्‍य (नमस्‍कृत्‍य) बालकान् अपि द्रव्‍यादि सप्‍तपदार्थानां बोधं कारितुं सुखेन अहं (अन्‍नंभट्ट:) तर्कसंग्रह नामकं ग्रन्‍थं रचयामि ।।
  

इति

टिप्पणियाँ