अथोद्देशप्रकरणम् ।।

उद्देशं किम् 
उद्देशश्‍तु नाममात्रवस्‍तुसंकीर्तनम् ।
अर्थात् केवलं नामस्‍वीकरणमेव उद्देशम् इति । कस्‍यचित् वस्‍तो: केवलं नाम वाचने एव तस्‍य उद्देशम् भवति । उद्देशं उद्देश्‍यभिन्‍न: शब्‍द: । उद्देशमित्‍युक्‍ते नामोच्‍चारणमात्रमेव ।



इति

टिप्पणियाँ