।। पंचतन्‍त्रम् ।।

मंगलाचरणम् 

ब्रह्मा रुद्र: कुमारो हरिवरुणयमा वह्नरिन्‍द्र: कुबेर-
श्चन्‍द्रादित्‍यौ सरस्‍वत्‍युदधियुगनगा वायुरुर्वी भुजंगा । 
सिद्धा नद्यो श्विनौ श्रीर्दितिरदितिसुता: मातरश्‍चण्डिकाद्या 
वेदास्‍तीर्थानि यज्ञा गण बसुमुनय: पान्‍तु गित्‍यं ग्रहाश्‍च ।।1।। 

मनवे वाचस्‍पतये शुक्राय पाराशराय ससुताय 
चाणक्‍याय च विदुषे नमो स्‍तु नयशास्‍त्रकर्तभ्‍य: ।।2।। 

सकलार्थशास्‍त्र सारं जगति सदलोक्‍य विष्‍णुशर्मेदम् 
तन्‍त्रै: पंचभिरेतच्‍चकार: सुमनोहरं शास्‍त्रम् ।।3।। 


इति

टिप्पणियाँ