धीरप्रशान्‍तनायकः ।।

सामान्‍यगुणैर्भूयान् द्विजादिको धीरशान्‍त: स्‍यात् ।।
।।साहित्‍यदर्पण - 3/34।।

त्‍यागी, कृती इत्‍य‍ादिभि: नायकोचिद्भि: गुणै: युक्‍त: ब्राह्मणादि नायक: धीरप्रशान्‍त: इति उच्‍यते ।
उदाहरणम् - मालतीमाधवे माधव इति ।


इति

टिप्पणियाँ