अथ नायिका त्रिभेदा स्वा*न्या साधारणी स्त्रीति
नायकसामान्यगुणैर्भवति यथासम्भवैर्युक्ता ।।3/56।।
चतुरधिकाशीतियुतं शतत्रयं नायिका-भेदा: ।।3/87।।
।। साहित्यदर्पण ।।
त्यागी, कृती इत्यादिनायकगुणै: युक्ता नारीपात्रं नायिका कथ्यते । स्वकीया, परकीया, साधारण (वेश्या) भेदात् नायिका त्रिधा भवति । अस्योपभेदा: तु 384 इति परिगण्यते ।।
इति
0 टिप्पणियाँ