धीरललितनायक: ।।

निश्चिन्‍तो मृदु‍रनिशं कलापरो धीरललित: स्‍यात् ।।
।।साहित्‍यदर्पण - 3/34।।

य: नायक: निश्चिन्‍ततां, स्‍वभावे कोमलत्‍वं, नृत्‍यगीतादिषु कलाषु च आसक्‍त: भवति सर्वदा स: धीरललित: इति उच्‍यते । अस्‍य राज्‍यभारं मन्‍त्रीणामुपरि भवति प्रायेण ।
उदाहरणम् - रत्‍नावलीनाटिकायां उदयन:


 इति

टिप्पणियाँ